top of page

Bilvaashtakam | బిల్వాష్టకం | बिल्वाष्टकम्

Composer : Sri Adi Shakaracharya

Lyrics in English, Telugu and Hindi


In English


tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham । trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥


triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ । tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇam ॥


kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ । kāñchanaṃ śailadānēna ēkabilvaṃ śivārpaṇam ॥


kāśīkṣētra nivāsaṃ cha kālabhairava darśanam । prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇam ॥


induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ । naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇam ॥


rāmaliṅga pratiṣṭhā cha vaivāhika kṛtaṃ tathā । taṭākānicha sandhānaṃ ēkabilvaṃ śivārpaṇam ॥


akhaṇḍa bilvapatraṃ cha āyutaṃ śivapūjanam । kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇam ॥


umayā sahadēvēśa nandi vāhanamēva cha । bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇam ॥


sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ । yajñnakōṭi sahasrasya ēkabilvaṃ śivārpaṇam ॥


danti kōṭi sahasrēṣu aśvamēdhaśatakratau cha । kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇam ॥


bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanam । aghōra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥


sahasravēda pāṭēṣu brahmastāpanamuchyatē । anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇam ॥


annadāna sahasrēṣu sahasrōpanayanaṃ tadhā । anēka janmapāpāni ēkabilvaṃ śivārpaṇam ॥


bilvāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau । śivalōkamavāpnōti ēkabilvaṃ śivārpaṇam ॥


vikalpa saṅkarpaṇa


tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham । trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 1 ॥


triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ । tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitam ॥ 2 ॥


darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam । aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 3 ॥


sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ । yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitam ॥ 4 ॥


dantikōṭi sahasrēṣu aśvamēdha śatāni cha । kōṭikanyāpradānēna ēkabilvaṃ śivārpitam ॥ 5 ॥


ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt । mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitam ॥ 6 ॥


kāśīkṣētrē nivāsaṃ cha kālabhairava darśanam । gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitam ॥ 7 ॥


umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaram । muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitam ॥ 8 ॥


iti śrī bilvāṣṭakam ॥


తెలుగులో


త్రిదళం త్రిగుణాకారం త్రినేత్రం చ త్రియాయుధమ్ । త్రిజన్మ పాపసంహారం ఏకబిల్వం శివార్పణమ్ ॥


త్రిశాఖైః బిల్వపత్రైశ్చ అచ్ఛిద్రైః కోమలైః శుభైః । తవపూజాం కరిష్యామి ఏకబిల్వం శివార్పణమ్ ॥


కోటి కన్యా మహాదానం తిలపర్వత కోటయః । కాంచనం శైలదానేన ఏకబిల్వం శివార్పణమ్ ॥


కాశీక్షేత్ర నివాసం చ కాలభైరవ దర్శనమ్ । ప్రయాగే మాధవం దృష్ట్వా ఏకబిల్వం శివార్పణమ్ ॥


ఇందువారే వ్రతం స్థిత్వా నిరాహారో మహేశ్వరాః । నక్తం హౌష్యామి దేవేశ ఏకబిల్వం శివార్పణమ్ ॥


రామలింగ ప్రతిష్ఠా చ వైవాహిక కృతం తథా । తటాకానిచ సంధానం ఏకబిల్వం శివార్పణమ్ ॥


అఖండ బిల్వపత్రం చ ఆయుతం శివపూజనమ్ । కృతం నామ సహస్రేణ ఏకబిల్వం శివార్పణమ్ ॥


ఉమయా సహదేవేశ నంది వాహనమేవ చ । భస్మలేపన సర్వాంగం ఏకబిల్వం శివార్పణమ్ ॥


సాలగ్రామేషు విప్రాణాం తటాకం దశకూపయోః । యజ్ఞ్నకోటి సహస్రస్య ఏకబిల్వం శివార్పణమ్ ॥


దంతి కోటి సహస్రేషు అశ్వమేధశతక్రతౌ చ । కోటికన్యా మహాదానం ఏకబిల్వం శివార్పణమ్ ॥


బిల్వాణాం దర్శనం పుణ్యం స్పర్శనం పాపనాశనమ్ । అఘోర పాపసంహారం ఏకబిల్వం శివార్పణమ్ ॥


సహస్రవేద పాటేషు బ్రహ్మస్తాపనముచ్యతే । అనేకవ్రత కోటీనాం ఏకబిల్వం శివార్పణమ్ ॥


అన్నదాన సహస్రేషు సహస్రోపనయనం తధా । అనేక జన్మపాపాని ఏకబిల్వం శివార్పణమ్ ॥


బిల్వాష్టకమిదం పుణ్యం యః పఠేశ్శివ సన్నిధౌ । శివలోకమవాప్నోతి ఏకబిల్వం శివార్పణమ్ ॥


వికల్ప సంకర్పణ


త్రిదళం త్రిగుణాకారం త్రినేత్రం చ త్రియాయుధమ్ । త్రిజన్మ పాపసంహారం ఏకబిల్వం శివార్పితమ్ ॥ 1 ॥


త్రిశాఖైః బిల్వపత్రైశ్చ అచ్ఛిద్రైః కోమలైః శుభైః । తవపూజాం కరిష్యామి ఏకబిల్వం శివార్పితమ్ ॥ 2 ॥


దర్శనం బిల్వవృక్షస్య స్పర్శనం పాపనాశనమ్ । అఘోరపాపసంహారం ఏకబిల్వం శివార్పితమ్ ॥ 3 ॥


సాలగ్రామేషు విప్రేషు తటాకే వనకూపయోః । యజ్ఞ్నకోటి సహస్రాణాం ఏకబిల్వం శివార్పితమ్ ॥ 4 ॥


దంతికోటి సహస్రేషు అశ్వమేధ శతాని చ । కోటికన్యాప్రదానేన ఏకబిల్వం శివార్పితమ్ ॥ 5 ॥


ఏకం చ బిల్వపత్రైశ్చ కోటియజ్ఞ్న ఫలం లభేత్ । మహాదేవైశ్చ పూజార్థం ఏకబిల్వం శివార్పితమ్ ॥ 6 ॥


కాశీక్షేత్రే నివాసం చ కాలభైరవ దర్శనమ్ । గయాప్రయాగ మే దృష్ట్వా ఏకబిల్వం శివార్పితమ్ ॥ 7 ॥


ఉమయా సహ దేవేశం వాహనం నందిశంకరమ్ । ముచ్యతే సర్వపాపేభ్యో ఏకబిల్వం శివార్పితమ్ ॥ 8 ॥


ఇతి శ్రీ బిల్వాష్టకమ్ ॥


हिंदी में


त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥

कोटि कन्या महादानं तिलपर्वत कोटयः । कांचनं शैलदानेन एकबिल्वं शिवार्पणम् ॥

काशीक्षेत्र निवासं च कालभैरव दर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥

इंदुवारे व्रतं स्थित्वा निराहारो महेश्वराः । नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥

रामलिंग प्रतिष्ठा च वैवाहिक कृतं तथा । तटाकानिच संधानं एकबिल्वं शिवार्पणम् ॥

अखंड बिल्वपत्रं च आयुतं शिवपूजनम् । कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥

उमया सहदेवेश नंदि वाहनमेव च । भस्मलेपन सर्वांगं एकबिल्वं शिवार्पणम् ॥

सालग्रामेषु विप्राणां तटाकं दशकूपयोः । यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥

दंति कोटि सहस्रेषु अश्वमेधशतक्रतौ च । कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् । अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥

सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते । अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥

अन्नदान सहस्रेषु सहस्रोपनयनं तधा । अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥

बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ । शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥

विकल्प संकर्पण

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितम् ॥ 1 ॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पितम् ॥ 2 ॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ 3 ॥

सालग्रामेषु विप्रेषु तटाके वनकूपयोः । यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितम् ॥ 4 ॥

दंतिकोटि सहस्रेषु अश्वमेध शतानि च । कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ 5 ॥

एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् । महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् ॥ 6 ॥

काशीक्षेत्रे निवासं च कालभैरव दर्शनम् । गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ 7 ॥

उमया सह देवेशं वाहनं नंदिशंकरम् । मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ 8 ॥

इति श्री बिल्वाष्टकम् ॥




Credits: Lyrics from vignanam dot org


Comments


bottom of page